Original

सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः ।न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥ २३ ॥

Segmented

सर्व-विद्या-अतिरेकात् वा जयम् इच्छेत् महीपतिः न मायया न दम्भेन य इच्छेद् भूतिम् आत्मनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
अतिरेकात् अतिरेक pos=n,g=m,c=5,n=s
वा वा pos=i
जयम् जय pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
महीपतिः महीपति pos=n,g=m,c=1,n=s
pos=i
मायया माया pos=n,g=f,c=3,n=s
pos=i
दम्भेन दम्भ pos=n,g=m,c=3,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s