Original

अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च ।आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥ २० ॥

Segmented

अग्निहोत्रानि अग्नि-शेषम् हविः भाजनम् एव च आजहार दिवोदासः ततस् विप्रकृतो ऽभवत्

Analysis

Word Lemma Parse
अग्निहोत्रानि अग्निहोत्र pos=n,g=n,c=2,n=p
अग्नि अग्नि pos=n,comp=y
शेषम् शेष pos=n,g=n,c=2,n=s
हविः हविस् pos=n,g=n,c=2,n=s
भाजनम् भाजन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
आजहार आहृ pos=v,p=3,n=s,l=lit
दिवोदासः दिवोदास pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
विप्रकृतो विप्रकृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan