Original

अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।सादयत्येष राजानं महीं च भरतर्षभ ॥ २ ॥

Segmented

अधर्म-युक्तः विजयो हि अध्रुवः ऽस्वर्ग्य एव च सादयति एष राजानम् महीम् च भरत-ऋषभ

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
विजयो विजय pos=n,g=m,c=1,n=s
हि हि pos=i
अध्रुवः अध्रुव pos=a,g=m,c=1,n=s
ऽस्वर्ग्य अस्वर्ग्य pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
सादयति सादय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s