Original

भूमिवर्जं पुरं राजा जित्वा राजानमाहवे ।अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ॥ १९ ॥

Segmented

भूमि-वर्जम् पुरम् राजा जित्वा राजानम् आहवे अमृताः च ओषधीः शश्वद् आजहार प्रतर्दनः

Analysis

Word Lemma Parse
भूमि भूमि pos=n,comp=y
वर्जम् वर्जम् pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अमृताः अमृत pos=a,g=f,c=2,n=p
pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
शश्वद् शश्वत् pos=i
आजहार आहृ pos=v,p=3,n=s,l=lit
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s