Original

एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः ।अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ॥ १८ ॥

Segmented

एतेन एव च वृत्तेन महीम् प्राप सुरोत्तमः अनु एव च ऐन्द्रम् विजयम् व्यजिगीषन्त पार्थिवाः

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
सुरोत्तमः सुरोत्तम pos=n,g=m,c=1,n=s
अनु अनु pos=i
एव एव pos=i
pos=i
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
व्यजिगीषन्त विजिगीष् pos=v,p=3,n=p,l=lan
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p