Original

ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः ।पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ॥ १७ ॥

Segmented

ऋत्विज्-पुरोहित-आचार्याः ये च अन्ये श्रुत-संमताः पूजा-अर्हाः पूजिता यस्य स वै लोक-जित् उच्यते

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
श्रुत श्रुत pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
पूजा पूजा pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
लोक लोक pos=n,comp=y
जित् जित् pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat