Original

यस्य स्फीतो जनपदः संपन्नः प्रियराजकः ।संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥ १६ ॥

Segmented

यस्य स्फीतो जनपदः सम्पन्नः प्रिय-राजकः संतुः-भृत्य-सचिवः दृढ-मूलः स पार्थिवः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्फीतो स्फीत pos=a,g=m,c=1,n=s
जनपदः जनपद pos=n,g=m,c=1,n=s
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
राजकः राजक pos=n,g=m,c=1,n=s
संतुः संतुष् pos=va,comp=y,f=part
भृत्य भृत्य pos=n,comp=y
सचिवः सचिव pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s