Original

अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः ।शुद्धं जीवितमेवापि तादृशो बहु मन्यते ॥ १५ ॥

Segmented

अल्पेन अपि हि संयुक्तः तुष्यति एव अपर-अधिकः शुद्धम् जीवितम् एव अपि तादृशो बहु मन्यते

Analysis

Word Lemma Parse
अल्पेन अल्प pos=a,g=m,c=3,n=s
अपि अपि pos=i
हि हि pos=i
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तुष्यति तुष् pos=v,p=3,n=s,l=lat
एव एव pos=i
अपर अपर pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
एव एव pos=i
अपि अपि pos=i
तादृशो तादृश pos=a,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat