Original

नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन ।जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः ॥ १४ ॥

Segmented

न अमित्रः विनिकर्तव्यो न अति छिद् कथंचन जीवितम् हि अपि अति छिन्नः संत्यजति एकदा नरः

Analysis

Word Lemma Parse
pos=i
अमित्रः अमित्र pos=n,g=m,c=1,n=s
विनिकर्तव्यो विनिकृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
अति अति pos=i
छिद् छिद् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
हि हि pos=i
अपि अपि pos=i
अति अति pos=i
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
संत्यजति संत्यज् pos=v,p=3,n=s,l=lat
एकदा एकदा pos=i
नरः नर pos=n,g=m,c=1,n=s