Original

अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि ।संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥ १३ ॥

Segmented

अमित्र-उपग्रहम् च अस्य ते कुर्युः क्षिप्रम् आपदि संदुष्टाः सर्वतो राजन् राज-व्यसन-काङ्क्षिणः

Analysis

Word Lemma Parse
अमित्र अमित्र pos=n,comp=y
उपग्रहम् उपग्रह pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
आपदि आपद् pos=n,g=f,c=7,n=s
संदुष्टाः संदुष् pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p