Original

भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः ।अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥ १२ ॥

Segmented

भुज्यमाना हि अयोगेन स्व-राष्ट्रात् अभितापिताः अमित्रान् पर्युपासीरन् व्यसन-ओघ-प्रतीक्षिन्

Analysis

Word Lemma Parse
भुज्यमाना भुज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अयोगेन अयोग pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
अभितापिताः अभितापय् pos=va,g=m,c=1,n=p,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
पर्युपासीरन् पर्युपास् pos=v,p=3,n=p,l=vidhilin
व्यसन व्यसन pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रतीक्षिन् प्रतीक्षिन् pos=a,g=m,c=1,n=p