Original

सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् ।सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥ ११ ॥

Segmented

सहसा नाम्य भूतानि क्षिप्रम् एव प्रसादयेत् सान्त्वेन भोग-दानेन स राज्ञाम् परमो नयः

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
नाम्य नामय् pos=vi
भूतानि भूत pos=n,g=n,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
प्रसादयेत् प्रसादय् pos=v,p=3,n=s,l=vidhilin
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
भोग भोग pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
नयः नय pos=n,g=m,c=1,n=s