Original

या तु धर्मविलोपेन मर्यादाभेदनेन च ।तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ।धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ॥ १० ॥

Segmented

या तु धर्म-विलोपेन मर्यादा-भेदनेन च ताम् वृत्तिम् न अनुवर्तेत विजिगीषुः महीपतिः धर्म-लब्धात् हि विजयात् को लाभो ऽभ्यधिको भवेत्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
विलोपेन विलोप pos=n,g=m,c=3,n=s
मर्यादा मर्यादा pos=n,comp=y
भेदनेन भेदन pos=n,g=n,c=3,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
विजिगीषुः विजिगीषु pos=a,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
लब्धात् लभ् pos=va,g=m,c=5,n=s,f=part
हि हि pos=i
विजयात् विजय pos=n,g=m,c=5,n=s
को pos=n,g=m,c=1,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
ऽभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin