Original

भीष्म उवाच ।नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः ।अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ॥ १ ॥

Segmented

भीष्म उवाच न अधर्मेण महीम् जेतुम् लिप्सेत जगतीपतिः अधर्म-विजयम् लब्ध्वा को ऽनुमन्येत भूमिपः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
जेतुम् जि pos=vi
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
जगतीपतिः जगतीपति pos=n,g=m,c=1,n=s
अधर्म अधर्म pos=n,comp=y
विजयम् विजय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
को pos=n,g=m,c=1,n=s
ऽनुमन्येत अनुमन् pos=v,p=3,n=s,l=vidhilin
भूमिपः भूमिप pos=n,g=m,c=1,n=s