Original

स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् ।अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥ ९ ॥

Segmented

स चेद् निकृत्या युध्येत निकृत्या तम् प्रयोधयेत् अथ चेद् धर्मतो युध्येद् धर्मेण एव निवारयेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
निकृत्या निकृति pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रयोधयेत् प्रयोधय् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
चेद् चेद् pos=i
धर्मतो धर्म pos=n,g=m,c=5,n=s
युध्येद् युध् pos=v,p=3,n=s,l=vidhilin
धर्मेण धर्म pos=n,g=m,c=3,n=s
एव एव pos=i
निवारयेत् निवारय् pos=v,p=3,n=s,l=vidhilin