Original

स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत् ।स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥ ८ ॥

Segmented

स चेत् संनद्ध आगच्छेत् संनद्धव्यम् ततो भवेत् स चेत् स सैन्यः आगच्छेत् स सैन्यः तम् अथ आह्वयेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
संनद्ध संनह् pos=va,g=m,c=1,n=s,f=part
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
संनद्धव्यम् संनह् pos=va,g=n,c=1,n=s,f=krtya
ततो ततस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आह्वयेत् आह्वा pos=v,p=3,n=s,l=vidhilin