Original

भीष्म उवाच ।नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे ।एक एकेन वाच्यश्च विसृजस्व क्षिपामि च ॥ ७ ॥

Segmented

भीष्म उवाच न असंनद्धः न अकवचः योद्धव्यः क्षत्रियो रणे एक एकेन वचनीयः च विसृजस्व क्षिपामि च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
असंनद्धः असंनद्ध pos=a,g=m,c=1,n=s
pos=i
अकवचः अकवच pos=a,g=m,c=1,n=s
योद्धव्यः युध् pos=va,g=m,c=1,n=s,f=krtya
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
एक एक pos=n,g=m,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
pos=i
विसृजस्व विसृज् pos=v,p=2,n=s,l=lot
क्षिपामि क्षिप् pos=v,p=1,n=s,l=lat
pos=i