Original

अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः ।त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥ ५ ॥

Segmented

अशक्तम् क्षत्रियम् मत्वा शस्त्रम् गृह्णाति अथ अपरः त्राणाय अपि असमर्थम् तम् मन्यमानम् अतीव च

Analysis

Word Lemma Parse
अशक्तम् अशक्त pos=a,g=m,c=2,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
अपरः अपर pos=n,g=m,c=1,n=s
त्राणाय त्राण pos=n,g=n,c=4,n=s
अपि अपि pos=i
असमर्थम् असमर्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मन्यमानम् मन् pos=va,g=m,c=2,n=s,f=part
अतीव अतीव pos=i
pos=i