Original

ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन ।सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥ ४ ॥

Segmented

ते चेद् अक्षत्रियाः सन्तो विरुध्येयुः कथंचन सर्व-उपायैः नियन्तव्या विकर्मन्-स्थाः नराधिप

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
अक्षत्रियाः अक्षत्रिय pos=n,g=m,c=1,n=p
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
विरुध्येयुः विरुध् pos=v,p=3,n=p,l=vidhilin
कथंचन कथंचन pos=i
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
नियन्तव्या नियम् pos=va,g=m,c=1,n=p,f=krtya
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s