Original

मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ ।ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् ॥ ३ ॥

Segmented

मम धर्म्यम् बलिम् दत्त किंवा माम् प्रतिपत्स्यथ ते चेत् तम् आगतम् तत्र वृणुयुः कुशलम् भवेत्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
दत्त दा pos=v,p=2,n=p,l=lot
किंवा किंवा pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रतिपत्स्यथ प्रतिपद् pos=v,p=2,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
चेत् चेद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
वृणुयुः वृ pos=v,p=3,n=p,l=vidhilin
कुशलम् कुशल pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin