Original

ततः समूलो ह्रियते नदीकूलादिव द्रुमः ।अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि ।तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः ॥ २१ ॥

Segmented

ततः स मूलः ह्रियते नदी-कूलात् इव द्रुमः अथ एनम् अभिनिन्दन्ति भिन्नम् कुम्भम् इव अश्मनि तस्माद् धर्मेण विजयम् कामम् लिप्सेत भूमिपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
मूलः मूल pos=n,g=m,c=1,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
नदी नदी pos=n,comp=y
कूलात् कूल pos=n,g=n,c=5,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिनिन्दन्ति अभिनिन्द् pos=v,p=3,n=p,l=lat
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
इव इव pos=i
अश्मनि अश्मन् pos=n,g=m,c=7,n=s
तस्माद् तस्मात् pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
भूमिपः भूमिप pos=n,g=m,c=1,n=s