Original

स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते ।महादृतिरिवाध्मातः स्वकृतेन विवर्धते ॥ २० ॥

Segmented

स बद्धो वारुणैः पाशैः अमर्त्य इव मन्यते महा-दृतिः इव आध्मातः स्व-कृतेन विवर्धते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
वारुणैः वारुण pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
अमर्त्य अमर्त्य pos=a,g=m,c=1,n=s
इव इव pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
दृतिः दृति pos=n,g=m,c=1,n=s
इव इव pos=i
आध्मातः आधम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat