Original

भीष्म उवाच ।ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः ।ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ॥ २ ॥

Segmented

भीष्म उवाच स सहायः ऽसहायो वा राष्ट्रम् आगम्य भूमिपः ब्रूयाद् अहम् वो राजा इति रक्षिष्यामि च वः सदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
ऽसहायो असहाय pos=a,g=m,c=1,n=s
वा वा pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
भूमिपः भूमिप pos=n,g=m,c=1,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
रक्षिष्यामि रक्ष् pos=v,p=1,n=s,l=lrt
pos=i
वः त्वद् pos=n,g=,c=2,n=p
सदा सदा pos=i