Original

न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव ।अश्रद्दधानभावाच्च विनाशमुपगच्छति ॥ १९ ॥

Segmented

न धर्मो अस्ति इति मन्वानः शुचीन् अवहसन्न् इव अश्रद्दधान-भावात् च विनाशम् उपगच्छति

Analysis

Word Lemma Parse
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मन्वानः मन् pos=va,g=m,c=1,n=s,f=part
शुचीन् शुचि pos=a,g=m,c=2,n=p
अवहसन्न् अवहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अश्रद्दधान अश्रद्दधान pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat