Original

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति ॥ १७ ॥

Segmented

न अधर्मः चरितवान् राजन् सद्यः फलति गौः इव मूलानि अस्य प्रशाखाः च दहन् समनुगच्छति

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सद्यः सद्यस् pos=i
फलति फल् pos=v,p=3,n=s,l=lat
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
मूलानि मूल pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
प्रशाखाः प्रशाखा pos=n,g=f,c=2,n=p
pos=i
दहन् दह् pos=va,g=m,c=1,n=s,f=part
समनुगच्छति समनुगम् pos=v,p=3,n=s,l=lat