Original

कर्म चैतदसाधूनामसाधुं साधुना जयेत् ।धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥ १६ ॥

Segmented

कर्म च एतत् असाधूनाम् असाधुम् साधुना जयेत् धर्मेण निधनम् श्रेयो न जयः पाप-कर्मणा

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
असाधूनाम् असाधु pos=a,g=m,c=6,n=p
असाधुम् असाधु pos=a,g=m,c=2,n=s
साधुना साधु pos=a,g=n,c=3,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin
धर्मेण धर्म pos=n,g=m,c=3,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
pos=i
जयः जय pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s