Original

तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत् ।सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् ॥ १४ ॥

Segmented

तस्माद् धर्मेण योद्धव्यम् मनुः स्वायंभुवो ऽब्रवीत् सत्सु नित्यम् सताम् धर्मः तम् आस्थाय न नाशयेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्सु सत् pos=a,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
सताम् सत् pos=a,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
नाशयेत् नाशय् pos=v,p=3,n=s,l=vidhilin