Original

साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् ।सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन ॥ १२ ॥

Segmented

साधूनाम् तु मिथस् भेदात् साधुः चेद् व्यसनी भवेत् स व्रणः न अभिहन् न अनपत्यः कथंचन

Analysis

Word Lemma Parse
साधूनाम् साधु pos=a,g=m,c=6,n=p
तु तु pos=i
मिथस् मिथस् pos=i
भेदात् भेद pos=n,g=m,c=5,n=s
साधुः साधु pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
व्यसनी व्यसनिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
व्रणः व्रण pos=n,g=m,c=1,n=s
pos=i
अभिहन् अभिहन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i