Original

नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् ।जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः ॥ ११ ॥

Segmented

न इषुः लिप्तो न कर्णी स्याद् असताम् एतद् आयुधम् जय-अर्थम् एव योद्धव्यम् न क्रुध्येद् अजिघांसतः

Analysis

Word Lemma Parse
pos=i
इषुः इषु pos=n,g=m,c=1,n=s
लिप्तो लिप् pos=va,g=m,c=1,n=s,f=part
pos=i
कर्णी कर्णिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असताम् असत् pos=a,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s
जय जय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
pos=i
क्रुध्येद् क्रुध् pos=v,p=3,n=s,l=vidhilin
अजिघांसतः अजिघांसत् pos=a,g=m,c=2,n=p