Original

नाश्वेन रथिनं यायादुदियाद्रथिनं रथी ।व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥ १० ॥

Segmented

न अश्वेन रथिनम् यायाद् उदियाद् रथिनम् रथी व्यसने न प्रहर्तव्यम् न भीताय जिताय च

Analysis

Word Lemma Parse
pos=i
अश्वेन अश्व pos=n,g=m,c=3,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
उदियाद् उदि pos=v,p=3,n=s,l=vidhilin
रथिनम् रथिन् pos=n,g=m,c=2,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
pos=i
प्रहर्तव्यम् प्रहृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
भीताय भी pos=va,g=m,c=4,n=s,f=part
जिताय जि pos=va,g=m,c=4,n=s,f=part
pos=i