Original

युधिष्ठिर उवाच ।अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि ।कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच अथ यो विजिगीषेत क्षत्रियः क्षत्रियम् युधि कः तस्य धर्म्यो विजय एतत् पृष्टो ब्रवीहि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
विजिगीषेत विजिगीष् pos=v,p=3,n=s,l=vidhilin
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्म्यो धर्म्य pos=a,g=m,c=1,n=s
विजय विजय pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s