Original

न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः ।क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ ९ ॥

Segmented

न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यम् अपि घ्नतः क्रोधम् नियन्तुम् यो वेद तस्य द्वेष्टा न विद्यते

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
द्विषन्तः द्विष् pos=va,g=m,c=1,n=p,f=part
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
अपि अपि pos=i
घ्नतः हन् pos=va,g=m,c=6,n=s,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
नियन्तुम् नियम् pos=vi
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat