Original

तक्षत्यात्मानमेवैष वनं परशुना यथा ।यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ ८ ॥

Segmented

तक्षति आत्मानम् एव एष वनम् परशुना यथा यः सम्यग् वर्तमानेषु स्वेषु मिथ्या प्रवर्तते

Analysis

Word Lemma Parse
तक्षति तक्ष् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
परशुना परशु pos=n,g=m,c=3,n=s
यथा यथा pos=i
यः यद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
वर्तमानेषु वृत् pos=va,g=m,c=7,n=p,f=part
स्वेषु स्व pos=a,g=m,c=7,n=p
मिथ्या मिथ्या pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat