Original

भोगेष्वदयमानस्य भूतेषु च दयावतः ।वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ ७ ॥

Segmented

भोगेषु अदयमानस्य भूतेषु च दयावतः वर्धते त्वरमाणस्य विषयो रक्षित-आत्मनः

Analysis

Word Lemma Parse
भोगेषु भोग pos=n,g=m,c=7,n=p
अदयमानस्य अदयमान pos=a,g=m,c=6,n=s
भूतेषु भूत pos=n,g=m,c=7,n=p
pos=i
दयावतः दयावत् pos=a,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
त्वरमाणस्य त्वर् pos=va,g=m,c=6,n=s,f=part
विषयो विषय pos=n,g=m,c=1,n=s
रक्षित रक्ष् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s