Original

पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः ।सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ ५ ॥

Segmented

पौर-जानपदाः यस्य सु अनुरक्ताः सु पूजिताः स धनाः धान्यवत् च दृढ-मूलः स पार्थिवः

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सु सु pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
धनाः धन pos=n,g=m,c=1,n=p
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=p
pos=i
दृढ दृढ pos=a,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s