Original

यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः ।अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥ ४ ॥

Segmented

यस्य योधाः सु संतुष्टाः सान्त्विताः सु उपध-आस्थिताः अल्पेन अपि स दण्डेन महीम् जयति भूमिपः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
योधाः योध pos=n,g=m,c=1,n=p
सु सु pos=i
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
सान्त्विताः सान्त्वय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
उपध उपधा pos=n,comp=y
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
अल्पेन अल्प pos=a,g=m,c=3,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
जयति जि pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s