Original

न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥ २ ॥

Segmented

न च अपि अलब्धम् लिप्सेत मूले न अति दृᄆहे सति न हि दुर्बल-मूलस्य राज्ञो लाभो विधीयते

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अलब्धम् अलब्ध pos=a,g=n,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
मूले मूल pos=n,g=n,c=7,n=s
pos=i
अति अति pos=i
दृᄆहे दृढ pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=i
हि हि pos=i
दुर्बल दुर्बल pos=a,comp=y
मूलस्य मूल pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat