Original

भीष्म उवाच ।इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥ १३ ॥

Segmented

भीष्म उवाच इति उक्तवान् वामदेवेन सर्वम् तत् कृतः नृपः तथा कुर्वन् त्वम् अपि एतौ लोकौ जेता न संशयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वामदेवेन वामदेव pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
जेता जि pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s