Original

नैनमन्येऽवजानन्ति नात्मना परितप्यते ।कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ ११ ॥

Segmented

न एनम् अन्ये ऽवजानन्ति न आत्मना परितप्यते कृत्य-शेषेण यो राजा सुखानि अनुबुभूषति

Analysis

Word Lemma Parse
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽवजानन्ति अवज्ञा pos=v,p=3,n=p,l=lat
pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
परितप्यते परितप् pos=v,p=3,n=s,l=lat
कृत्य कृत्य pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुखानि सुख pos=n,g=n,c=2,n=p
अनुबुभूषति अनुबुभूष् pos=v,p=3,n=s,l=lat