Original

यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः ।यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ १० ॥

Segmented

यद् आर्य-जन-विद्विष्टम् कर्म तत् न आचरेत् बुधः यत् कल्याणम् अभिध्यायेत् तत्र आत्मानम् नियोजयेत्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
आर्य आर्य pos=a,comp=y
जन जन pos=n,comp=y
विद्विष्टम् विद्विष् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
अभिध्यायेत् अभिध्यै pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नियोजयेत् नियोजय् pos=v,p=3,n=s,l=vidhilin