Original

वामदेव उवाच ।अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥ १ ॥

Segmented

वामदेव उवाच अयुद्धेन एव विजयम् वर्धयेद् वसुधाधिपः जघन्यम् आहुः विजयम् यो युद्धेन नराधिप

Analysis

Word Lemma Parse
वामदेव वामदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
एव एव pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
वर्धयेद् वर्धय् pos=v,p=3,n=s,l=vidhilin
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s
जघन्यम् जघन्य pos=a,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
विजयम् विजय pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s