Original

असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा ।सहैव परिवारेण क्षिप्रमेवावसीदति ॥ ९ ॥

Segmented

असत्-पापिष्ठ-सचिवः वध्यो लोकस्य धर्म-हा सह एव परिवारेण क्षिप्रम् एव अवसीदति

Analysis

Word Lemma Parse
असत् असत् pos=a,comp=y
पापिष्ठ पापिष्ठ pos=a,comp=y
सचिवः सचिव pos=n,g=m,c=1,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
परिवारेण परिवार pos=n,g=m,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat