Original

अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ ८ ॥

Segmented

अधर्म-दर्शी यो राजा बलाद् एव प्रवर्तते क्षिप्रम् एव अपयातः ऽस्माद् उभौ प्रथम-मध्यमौ

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=n,c=5,n=s
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
अपयातः अपया pos=va,g=m,c=1,n=s,f=part
ऽस्माद् इदम् pos=n,g=m,c=5,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
प्रथम प्रथम pos=a,comp=y
मध्यमौ मध्यम pos=a,g=m,c=1,n=d