Original

अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥ ७ ॥

Segmented

अर्थ-सिद्धितः परम् धर्मम् मन्यते यो महीपतिः ऋताम् च कुरुते बुद्धिम् स धर्मेण विरोचते

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
सिद्धितः सिद्धि pos=n,g=f,c=5,n=s
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
ऋताम् ऋत pos=a,g=f,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
विरोचते विरुच् pos=v,p=3,n=s,l=lat