Original

तमब्रवीद्वामदेवस्तपस्वी जपतां वरः ।हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥ ५ ॥

Segmented

तम् अब्रवीद् वामदेवः तपस्वी जपताम् वरः हेम-वर्णम् उपासीनम् ययातिम् इव नाहुषम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वामदेवः वामदेव pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
ययातिम् ययाति pos=n,g=m,c=2,n=s
इव इव pos=i
नाहुषम् नाहुष pos=n,g=m,c=2,n=s