Original

धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् ।येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ ४ ॥

Segmented

धर्म-अर्थ-सहितम् वाक्यम् भगवन्न् अनुशाधि माम् येन वृत्तेन वै तिष्ठन् न च्यवेयम् स्वधर्मतः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
वै वै pos=i
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
pos=i
च्यवेयम् च्यु pos=v,p=1,n=s,l=vidhilin
स्वधर्मतः स्वधर्म pos=n,g=m,c=5,n=s