Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् गीतम् दृष्ट-अर्थ-तत्त्वेन वामदेवेन धीमता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
गीतम् गा pos=va,g=m,c=2,n=s,f=part
दृष्ट दृश् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=m,c=3,n=s
वामदेवेन वामदेव pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s