Original

गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता ।धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥ १९ ॥

Segmented

गुरु-प्रधानः धर्मेषु स्वयम् अर्थ-अन्ववेक्षिता धर्म-प्रधानः लोकेषु सु चिरम् महद् अश्नुते

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
स्वयम् स्वयम् pos=i
अर्थ अर्थ pos=n,comp=y
अन्ववेक्षिता अन्ववेक्षितृ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
सु सु pos=i
चिरम् चिरम् pos=i
महद् महत् pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat