Original

यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति ।सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते ॥ १८ ॥

Segmented

यस्य न अस्ति गुरुः धर्मे न च अन्यान् अनुपृच्छति सुख-तन्त्रः अर्थ-लाभेषु न चिरम् महद् अश्नुते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
गुरुः गुरु pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अनुपृच्छति अनुप्रछ् pos=v,p=3,n=s,l=lat
सुख सुख pos=a,comp=y
तन्त्रः तन्त्र pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
लाभेषु लाभ pos=n,g=m,c=7,n=p
pos=i
चिरम् चिरम् pos=i
महद् महत् pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat