Original

अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् ।अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥ १६ ॥

Segmented

अथ पापम् कृतम् बुद्ध्या न च पश्यति अबुद्धिमत् अकीर्त्या अपि समायुक्तो मृतो नरकम् अश्नुते

Analysis

Word Lemma Parse
अथ अथ pos=i
पापम् पाप pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
अबुद्धिमत् अबुद्धिमत् pos=a,g=m,c=1,n=s
अकीर्त्या अकीर्ति pos=n,g=f,c=3,n=s
अपि अपि pos=i
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
नरकम् नरक pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat